स्वकीयं साधन किं भवति ?
  • अनुत्साह:
  • अबलम्
  • बलम्
  • खिन्नत्वम्
पथि के विषमा: प्रखरा: ?
  • पर्वता:
  • पाषाण:
  • गिरय:
  • हिंस्त्रकपशव:
श्रीधरभास्कर-वाष्णेय: की दृश: कवि: मन्यते ?
  • भक्त:
  • विद्रोही
  • रहस्यवादी
  • राष्ट्रवादी
सदैव पुरतो .................... चरणम् ?
  • देहि
  • पथि
  • भवति
  • निधेहि
‘पुरतो’ (पुरत:) शब्दस्य क: अर्थ: ?
  • आगे
  • आगे को
  • आगे में
  • कोई नहीं
‘पथि’ शब्दस्य क: अर्थ: ?
  • मार्ग से
  • मार्ग को
  • मार्ग के लिए
  • मार्ग में
‘पाषाणा:’ शब्दस्य क: अर्थ: ?
  • पत्थर
  • पत्थर का
  • पत्थर सा
  • कोई नहीं
‘विषमा:’ शब्दस्य क: अर्थ: ?
  • असामान्य
  • साधारण
  • अलग
  • A व C दोनों
‘हिंस्रा:’ शब्दस्य क: अर्थ: ?
  • हिंसक
  • घातक
  • भयानक
  • सभी
‘प्रखरा:’ शब्दस्य क: अर्थ: ?
  • तीक्ष्ण
  • नुकीले
  • तेज
  • सभी
‘परितो’ (परित:) शब्दस्य क: अर्थ: ?
  • चारों ओर
  • दोनों ओर
  • एक ओर
  • सब ओर
घोरा: शब्दस्य क: अर्थ: ?
  • भयङ्कर
  • भयानक
  • डरपोक
  • A व B दोनों
जहीहि शब्दस्य क: अर्थ: ?
  • छोड़ों/छोड़ दो
  • लेना
  • पकड़ना
  • कोई नहीं
अनुरक्तिम् शब्दस्य क: अर्थ: ?
  • प्रेम
  • प्रेम की
  • प्रेम सा
  • प्रेम में
पठानुसारेण रिक्त स्थानानि पूरयत | चल चल-------- निधेहि चरणम् |
  • पुरतो
  • परित:
  • पुरवो
  • एतेषु कोऽपि न
बलं स्वकीयं---------साधनम् |
  • भवसि
  • भवामि
  • भवति
  • भावम:
पथि पाषाणा: --------प्रखरा: |
  • सरला:
  • साधारण:
  • विषमा:
  • एतेषु कोऽपि न
सुदुष्करं खलु यद्यपि ____|
  • गमनम्
  • गच्छ्म्
  • गच्छथ
  • गच्छामि
कुरु-कुरु ------ ध्येय-स्मरणम् |
  • शनै:
  • मंदं
  • सततं
  • एतेषु कोऽपि न
हिस्त्रा: पशव: परितो ------- |
  • घोरा:
  • निपुण:
  • निर्बल
  • एतेषु कोऽपि न
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0