चञ्चल: वृक्षम् उपगम्य ____ ।
  • पृच्छति
  • पृच्छत:
  • पृच्छन्ति
  • अपृच्छत्
____ कुत्रापि छेदनं कुर्वन्ति ।
  • यत्र
  • तत्र
  • कुत्र
  • एतेषु कोऽपि न
अनारतं कूर्दनेन स: श्रान्त: ____।
  • भवति
  • भवसि
  • भवामि
  • अभवत्
लोमशिका व्याघ्रम् ____ सत्यं त्वया भणितम् ‘सर्व: स्वार्थं समीहते’ ।
  • वदत्
  • वदामि
  • अवदत्
  • वदसि
व्याधस्य नाम किम् आसीत ?
  • चन्दनो
  • कपिलो
  • चञचलो
  • एतेषु कोऽपि न
प्रात: काले यदा चञचल: कुत्र गतवान् ?
  • गृहम्
  • गृहां
  • वनं
  • जलम्
व्याघ्र: किम् पीत्वा पुन: व्याधमवदत्, ‘शमय में पिपासा’ ?
  • जलम्
  • फलम्
  • अमृतं
  • एतेषु कोऽपि न
चञचल: किम् अपृच्छत् ?
  • नदीजलम्
  • समुद्रजलम्
  • गृहजलम्
  • एतेषु कोऽपि न
सर्व: किम समीहते ?
  • स्वार्थं
  • नि:स्वार्थ
  • अन्येन्
  • एतेषु कोऽपि न
नि: सहायो व्याध: किमयाचत ?
  • प्राणभिक्षामिव
  • मानव:
  • पशुनाम्
  • प्राणीनाम्
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0