कूप: कीदृश: अस्ति ?
  • जलम्
  • लघु:
  • सागर:
  • तनु:
बाल: कुत्र विलपिष्यति ?
  • प्राड्गणे
  • वने
  • गृहे
  • मन्दिरे
सलिलवेगै: वसनं कीदृशं स्यात् ?
  • भद्रम्
  • आर्द्रम्
  • शुष्कम्
  • जीर्णम्
सलिलवेगै: ……………….. आर्द्र भवेत् ?
  • व्यसनम्
  • वसनम्
  • घट:
  • रज्जु:
“अभिमानधना” शब्दस्य क: अर्थ: ?
  • स्वाभिमान रूपी धन वाली
  • अपमान वाली
  • स्वाभिमान को न चाहने वाली
  • एतेषु कोऽपि न
“कठिना” शब्दस्य क: अर्थ: ?
  • सरल
  • साधारण
  • कठोर
  • असाधारण
“सुकुमारा” शब्दस्य क: अर्थ: ?
  • सुंदर
  • अत्यंत कोमल
  • बेडौल
  • असुंदर
“वसुन्धराम्” शब्दस्य क: अर्थ: ?
  • पृथ्वी को
  • पहाड़ को
  • भूमि को
  • जल को
“प्रेय:” शब्दस्य क: अर्थ: ?
  • कड़वा
  • रूचिकर
  • अच्छा लगने वाला
  • B व C दोनों
“श्रेय:” शब्दस्य क: अर्थ: ?
  • कल्याणकार
  • कल्याणप्रद
  • हानिकारक
  • A व B दोनों
“परिपूता” शब्दस्य क: अर्थ: ?
  • पवित्र
  • अपवित्र
  • मैला
  • इनमें से कोई नहीं
“रसभरिता” शब्दस्य क: अर्थ: ?
  • आनंद से भरा हुआ
  • आनंद से परिपूर्ण
  • आनंदहीन
  • A व B दोनों
“आसक्ता” शब्दस्य क: अर्थ: ?
  • अनुराग रखने वाली
  • नफरत रखने वाली
  • अनुराग न रखने वाली
  • इनमें से कोई नहीं
मम काव्यैर्मुग्धं समं जगत् ............ भारतजनताऽहम् ।
  • रस भरिता
  • आनंद हीन
  • श्रमप्रिया
  • एतेषु कोऽपि न
मित्रस्य चक्षुषा संसार, ......... भारतजनता ऽहम् ।
  • प्रकृतिरस्ति
  • पश्यन्ति
  • पश्यामि
  • पश्यसि
विश्वस्मिन् जगति ......... कर्म, कर्मण्या भारतजनताऽहम् ।
  • करोमि
  • करोति
  • करोसि
  • एतेषु कोऽपि न
मैत्री में ....... प्रकृतिरस्ति, नो दुर्बलतायाः पर्यायः।
  • चक्षुषा
  • सहजा
  • साधारणतया
  • एतेषु कोऽपि न
निवसामि ......... संसारे, मन्ये च कुटुम्बं वसुन्धराम् ।
  • श्रेयः
  • संपूर्णे
  • समस्ते
  • उपरोक्त सर्वे
भारतजनताऽहम् कैः परिपूता अस्ति ?
  • अध्यातम सुधातटिनी स्नानैः
  • समाजे स्नानैः
  • गृहे स्नानैः
  • एतेषु कोऽपि न
अहं वसुन्धरां किं मन्ये ?
  • गृहम्
  • समाजम्
  • कुटुम्बं
  • मैत्रीम्
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0