गजधर: सुन्दर: शब्द: अस्ति ?
  • कस्य
  • क:
  • केन
  • कानि
य: ……………. धारयति स गजधर: ?
  • गजपरिमाणम्
  • गजप्रियमाणम्
  • गजप्रमाणम्
  • गजप्रयाणम्
कस्य राज्यस्य भागेषु गजधर: शब्द: प्रयुज्यते ?
  • गुजरातस्य
  • उत्तर-प्रदेशस्य
  • रास्थानस्य
  • हरियाणा-प्रदेशास्य
गजपरिमाणं क: धारयति ?
  • गज:
  • धारक:
  • मीटर:
  • गजधर:
के शिल्पिरूपेण न समादृता: भवन्ति ?
  • शिल्पिन
  • यान्त्रिका:
  • गजधरा
  • काष्ठकारा:
“सहसैव” शब्दस्य क: अर्थ: ?
  • अकस्मात्
  • अचानक
  • एकदम
  • उपरोक्त सर्वे
“प्रकटीभूताः” शब्दस्य क: अर्थ: ?
  • प्रकट हुए
  • बाद में
  • दिखाई दिए
  • A और C दोनों
“तडागाः” शब्दस्य क: अर्थ: ?
  • तालाब
  • नदी
  • झरना
  • समुद्र
“निर्मापयितृणाम्” शब्दस्य क: अर्थ: ?
  • न बनवाने वालों
  • बनवाने वालों की
  • बिगाड़ने वालो की
  • इनमें से कोई नहीं
“जिज्ञासा” शब्दस्य क: अर्थ: ?
  • न जानने की इच्छा
  • जानने की कामना
  • जानने की इच्छा
  • B व C दोनों
“उद्भूता” शब्दस्य क: अर्थ: ?
  • उत्पन्न हुई
  • जागृत हुई
  • पैदा हुई
  • उपरोक्त सर्वे
“अस्मात्पूर्वम्” शब्दस्य क: अर्थ: ?
  • इससे पहले
  • बाद में
  • दोबारा
  • इनमें से कोई नहीं
“मापयितुम्” शब्दस्य क: अर्थ: ?
  • मापने
  • नापने के लिए
  • न मापने के लिए
  • A व B दोनों
“बहुप्रथिताः” शब्दस्य क: अर्थ: ?
  • बहुत प्रसिद्ध
  • प्रसिद्धी होना
  • प्रसिद्ध न होना
  • A व B दोनों
इमे एवं तडागा ....... संसार सागराः इति ।
  • अत्र
  • कुत्र
  • यत्र
  • एतेषु को ऽपि न
परं विगतेषु द्विशतवषैषु नूतन पद्धत्या समाजेन यत्किञिचित् -------।
  • पठितुम्
  • पठति
  • पठतः
  • पठितम्
एतेषाम् आयोजनस्य नेपथ्ये निर्मापयितृणाम् एक कम्, निर्मातृणां च दश कम् ........... ।
  • अस्ति
  • आसीत्
  • स्तः
  • सन्ति
अशेषे हि देशे ......... निर्मीयन्ते स्म्, निर्मातारोऽपि अशेषे देशे निवसन्ति स्म ।
  • तडागाः
  • नदी
  • समुद्रः
  • एतेषु कोऽपि न
राजस्थानस्य कोषुचिद् भागेषु शब्दोऽयम् -------- प्रचलति ।
  • अद्यापि
  • कदापि
  • अस्ति
  • एतेषु कोऽपि न
गजधराः वास्तुकाराः -------- ।
  • आसन्
  • अस्ति
  • स्तः
  • सन्ति
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0