नगर नियोजनात् लघुनिर्माणपर्यन्तं सर्वाणि कार्याणि एतेष्वेव आधुतानि ..........।
  • स्म
  • आसन्
  • आसीत्
  • एतेषु कोऽपि न
गजधरा: के आसन्|
  • वास्तुकारा:
  • चित्रकारा:
  • पत्रकारा:
  • एतेषु कोऽपि न
के सम्माननीया: ?
  • गजधरेभ्य:
  • बलधरेभ्य:
  • शक्तिधरेभ्य:
  • एतेषु कोऽपि न
गजपरिभाणं क: धारयति ?
  • गजधर:
  • शिल्पकार:
  • चित्रकार:
  • पत्रकार:
कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्य: किम् प्रदीयते स्म ?
  • सम्मानमपि
  • निरादरमपि
  • स्नेहमपि
  • एतेषु कोऽपि न
सुन्दर: शब्द: अस्ति ?
  • गजधर:
  • चित्रकार:
  • पत्रकार:
  • एतेषु कोऽपि न
कस्य दायित्वं गजधरा: निभालयन्ति स्म ?
  • नगरप्रबन्धस्य
  • सुरक्षाप्रबन्धस्य
  • शासनप्रबन्धस्य
  • एतेषु कोऽपि न
“बाढम्” शब्दस्य क: अर्थ: ?
  • बहुत अच्छा
  • बहुत बुरा
  • बहुत गन्दा
  • इनमें से कोई नहीं
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0