“पठनीयम्” शब्दस्य क: अर्थ: ?
  • पढ़ना नहीं चाहिए
  • पढ़ना चाहिए
  • वह नहीं पढ़ता
  • उसे पढना नहीं आता
“चतुर्विंशतिः” शब्दस्य क: अर्थ: ?
  • चौबीस
  • पच्चीस
  • छब्बीस
  • सताईस
“पञ्चविंशतिः” शब्दस्य क: अर्थ: ?
  • उन्नीस
  • तीस
  • पच्चीस
  • बत्तीस
“भगिनी” शब्दस्य क: अर्थ: ?
  • बहन
  • भाई
  • भतीजा
  • इनमें से कोई नहीं
“केन्द्रशासितप्रदेशाः” शब्दस्य क: अर्थ: ?
  • केंद्र द्वारा शासित प्रदेश
  • समाज द्वारा शासित प्रदेश
  • नगर द्वारा शासित प्रदेश
  • इनमें से कोई नहीं
शुद्ध रूप चिनुत ।
  • स्वदेशस्य
  • सवदेशस्य
  • षवदेशस्य
  • शवदेशस्य
अध्यापिका - भवतु । अद्य किं ........ ।
  • पठनीय
  • पठेयुः
  • पठनीयम्
  • पठेताम्
छात्राः – वयं सर्वे ......... राज्यानां विषये ज्ञातुमिच्छामः ।
  • विदेशस्य
  • स्वदेशस्य
  • राज्यस्य
  • नगरस्य
सिल्वी - नहि नहि महाभागे! ......... राज्यानि सन्ति ।
  • पञ्चविंशतिः
  • द्वाविंशतिः
  • चतुविंशतिः
  • त्रिविंशतिः
एतदतिरिच्य ......... केन्द्रशासितप्रदेशाः अपि सन्ति ।
  • द्वि
  • पंच
  • षष्ठ
  • सप्त
स्वरा – ( मध्ये एव ) महोदये! मे भगिनी कथयति यदस्माकम् देशे ....... राज्यानि सन्ति ।
  • अष्टविंशतिः
  • सप्तविंशतिः
  • नवविंशतिः
  • त्रिशत्
भवतु, अपि जानीथ यूयं सयदेतेषु ....... सप्तराज्यानाम् एकः समवायोSस्ति यः सप्तभगिन्यः इति नाम्ना प्रथितोSस्ति ।
  • नगरेषु
  • राज्येषु
  • विदेशेषु
  • देशेषु
पर्वत-वृक्ष-पुष्प प्रभृतिभिः प्राकृतिकसम्पद्भिः ------ सुसमृद्धानि इमानि राज्यानि ।
  • सन्ति
  • स्तः
  • अस्ति
  • आसन्
गारो-खासी-नगा-मिजो-प्रभृतयः ........... जनजातीयाः अत्र निवसन्ति ।
  • न्यूनः
  • मध्यमः
  • बहवः
  • एतेषु कोऽपि न
एतानि ........ तु भ्रमणार्थं स्वर्गसदृशानि इति ।
  • राज्यानि
  • देशानि
  • विदेशानि
  • नगरानि
अस्माकं देशे कति राज्यानि सन्ति ?
  • पञ्चविंशतिः
  • द्वाविंशतिः
  • चतुर्विशतिः
  • नवविंशतिः
कति केन्द्रशासित प्रदेशाः सन्ति ?
  • एकः
  • पञ्च
  • षष्ठ
  • सप्त
बहवः जनजातीयाः कुत्र निवसन्ति ?
  • द्विभगिनीः
  • पञ्चभगिनीः
  • सप्तभगिनीः
  • एतेषु कोऽपि न
सप्तभगिनीः प्रदेशे कः उद्योगः सर्वप्रमुखः ?
  • हस्तशिल्पः
  • वास्तुशिल्पः
  • चित्रशिल्पः
  • एतेषु कोऽपि न
प्राचीनेतिहासे काः स्वाधीनाः आसन् ?
  • त्रिभागिन्यः
  • पंचभगिन्यः
  • षष्ठभगिन्यः
  • सप्तभगिन्यः
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0