प्राचीनकाले ज्ञानस्य आदान-प्रदान कीदृशमासीत्।
  • लिखितम्
  • मौखिकम्
  • दर्शनेन
  • श्रवणेन।
लेखनकार्यं प्राचीनकाले कथम् आरब्धम्?
  • भूर्जपत्रोपरि
  • पाषाणोपरि
  • कर्गदोपरि .
  • वस्त्रोपरि।
'लेखन्याः' इत्यत्र का विभक्तिः?
  • षष्ठी
  • तृतीया
  • चतुर्थी
  • द्वितीया।
'कालपरिवर्त्तनेन ...... परिवर्त्तते'- इत्यत्र क्रियापदं किम्?
  • सह
  • मानवस्य
  • परिवर्तते
  • आवश्यकता।
'ज्ञानस्य' इत्यस्य विपरीतार्थकशब्दं लिखत
  • दु:खस्य
  • अज्ञानस्य
  • स्नेहस्य
  • शास्त्रस्य।
'भूर्जपत्रम्' इत्यत्र कः समासः?
  • कर्मधारय
  • बहुव्रीहि
  • तत्पुरुष
  • अव्ययीभाव।
'सर्वेषाम्' इत्यस्य एकवचनान्तरूपं लिखत
  • सर्वे,
  • सर्वस्य,
  • सर्वेण,
  • सर्वेः।
'मानवस्य' इत्यस्य पर्यायशब्दं लिखत
  • दानवस्य
  • मनुष्यस्य
  • देवस्य
  • मुनेः।
'मनसि' इत्यत्र का विभक्तिः?
  • तृतीया
  • षष्ठी
  • सप्तमी
  • चतुर्थी।
'श्रूयते' इत्यस्य बहुवचनान्तरूपं लिखत।
  • श्रूयध्वे
  • श्रूयन्ति
  • श्रूयन्ते
  • श्रूयाम हे।
'आवश्यकताऽपि' इत्यत्र कः सन्धिः?
  • दीर्घ
  • गुण
  • यण
  • वृद्धि।
'आरब्धम्' इत्यत्र कः प्रत्ययः?
  • धम्
  • ब्धम्
  • क्त
  • त।
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0