'यत्र नार्यस्तु पूज्यन्ते' इत्यत्र क्रियापदं किम्?
  • यत्र
  • नार्यः
  • तु
  • पूज्यन्ते
'रमन्ते तत्र देवता' इत्यत्र कर्तृपदं किम्?
  • रमन्ते
  • तत्र
  • देवताः
  • मानवाः
'अफलाः' इत्यत्र कः समासः?
  • कर्मधारय
  • बहुव्रीहि
  • द्विगु
  • द्वन्द्व
'यत्रैताः' इत्यत्र कः सन्धिः?
  • वृद्धि
  • यण
  • दीर्घ
  • गुण
(क) यत्र नार्यस्तु पूज्यन्ते, तत्र के रमन्ते?
  • मानवाः
  • दैत्याः
  • देवताः
  • पशवः
यत्र नार्यस्तु न पूज्यन्ते, तत्र का: अफलाः भवन्ति?
  • क्रियाः
  • पानम्
  • भोजनम्
  • गमनम्
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0