'सुपूर्ण' किम् अस्ति?
  • खाद्यान्नभाण्डम्
  • धरा
  • क्षितिः
  • सदा
'सदैव' इत्यत्र कः सन्धिः?
  • दीर्घ
  • गुण
  • यण
  • वृद्धि
'सुपूर्णम्' इत्यत्र कः समासः?
  • कर्मधारय
  • द्विगु
  • द्वन्द्व
  • तत्पुरुष
'अस्ति' इत्यत्र कः लकार:?
  • लोट
  • लट
  • लङ्
  • लिङ्
इय ज्ञानिनां धराऽस्ति।
  • कस्य
  • केषाम्
  • कस्याः
  • के
क्षितौ राजते भारतस्वर्णभूमिः।
  • कः
  • के
  • कस्य
  • कुत्र
शिखीनां शुकानां पिकानां धरेयम्।
  • कस्य
  • केषाम्
  • के
  • कानि
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0