'विधेहि' अस्मिन् क्रियापदे कः लकार:?
  • लट
  • लृट्
  • लोट
  • विधिलिङ्
'पर्वत' इति पदस्य उचितं अर्थं किम् अस्ति?
  • प्रखरः
  • नागः
  • नगः
  • पुरतः
'त्यागं कुर्यात्' इत्यर्थे श्लोके किं क्रियापदं प्रयुक्तं?
  • कुरु
  • निधेहि
  • विधेहि
  • जहीहि
निम्नलिखितपदेषु किं अव्ययपदं न अस्ति?
  • सततं
  • भज
  • परितः
  • सदैव
'पथि' इत्यत्र का विभक्तिः?
  • तृतीया
  • द्वितीया
  • प्रथमा
  • सप्तमी
किं क्रियापदं लोट्लकारस्य न वर्तते?
  • भज
  • कुरु
  • विधेहि
  • त्यजति
'अहिंसकाः' इत्यस्य पदस्य विलोमपदं किं?
  • विषमाः
  • हिंस्राः
  • प्रखराः
  • घोराः
'चल्' धातु विधिलिङि प्रथमपुरुषे, एकवचने किं रूपं भविष्यति?
  • चलन्तु
  • चलेत्
  • चलेयुः
  • चलेताम्
विषमाः प्रखराः च पाषाणाः कुत्र सन्ति?
  • पथि
  • पथिन्
  • पथिने
  • पथिनः
'घोराः हिंस्राः' इति कस्य पदस्य विशेषणं?
  • पशु
  • पाषाणाः
  • जीवाः
  • पशवः
'अग्रे' इति अर्थे श्लोके किं पदं प्रयुक्तं?
  • यद्यपि
  • पुरतः
  • खलु
  • सदैव
राष्ट्रे अनुरक्तिं विधेहि।
  • किं
  • के
  • कस्मिन्
  • का
निजनिकेतनं गिरिशिखरे स्यात्।
  • कुत्र
  • के
  • किं
  • कः
गमनं सुदुष्करं अस्ति।
  • किं
  • कम्
  • कीदृशं
  • कीदृशः
'सदैव' इति पदस्य सन्धिविच्छेदं किम्?
  • सद + एव
  • सदा + एव
  • सदा + ऐव
  • सद् + एव
'राष्ट्र' इत्यस्मिन् पदे का विभक्तिः?
  • द्वितीया
  • चतुर्थी
  • सप्तमी
  • प्रथमा
भीतिं जहीहि।
  • किम्
  • काम्
  • कम्
  • का
पथि पाषाणाः सन्ति।
  • कस्मिन्
  • कुतः
  • कुत्र
  • कति
पुरतः चरणं निधेहि।
  • कानि
  • किम्
  • के
  • कम्
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0