'पुरा ते बहुप्रथिताः आसन्।' अत्र अव्ययपदं किं?
  • पुरा
  • ते
  • आसन्
  • बहुप्रथिताः
“अशेषे हि देशे तडागाः निर्मीयन्ते स्म"। इत्यत्र कर्मपदं किं?
  • हि
  • देशे
  • तडागाः
  • अशेषे
'इत्येतानि' इत्यत्र कः सन्धिः?
  • गुण
  • दीर्घ
  • यण्
  • वृद्धि
'नमः एतादृशेभ्यः शिल्पिभ्यः' अस्मिन् वाक्ये 'नमः' योगे का विभक्तिः?
  • तृतीया
  • चतुर्थी
  • पञ्चमी
  • षष्ठी
'भवेयुः' इति पदे कः लकारः?
  • लट
  • लोट
  • लङ्
  • विधिलिङ्
'चलन्तः' इत्यत्र कः प्रत्ययः?
  • शतृ
  • ता
  • क्त
  • तल्
यः गजपरिणामं धारयति सः .......... कथ्यते। रिक्तस्थानं पूरयत
  • कुम्भकारः
  • गजधरः
  • गजधराः
  • अयस्कारः
शून्यात् सहसैव के न प्रकटीभूता?
  • सहसैव
  • तडागाः
  • सहस्रशः
  • शतशः
'एतेषाम्' इति सर्वनामपदं केभ्यः प्रयुक्तं?
  • तडागेभ्यः
  • संसारसागरेभ्यः
  • तडागाः
  • तडागाय
'निर्मातॄणाम्' इत्यत्र का विभक्तिः?
  • द्वितीया
  • तृतीया
  • सप्तमी
  • षष्ठी
गजधरेभ्यः सम्मानः अपि दीयते स्म।
  • काभिः
  • काभ्यः
  • केभ्यः
  • केभयः
नूतनसमाजस्य मनसि जिज्ञासा न उद्भूता।
  • कस्मिन्
  • का
  • कः
  • किम्
यः नूतनः प्रविधिः विकसितः।
  • कीदृशी
  • कीदृशं
  • कीदृशः
  • कीदृशाः
'तस्य' इत्यत्र का विभक्तिः?
  • षष्ठी
  • सप्तमी
  • पंचमी
  • चतुर्थी
आसन्' इत्यस्य एकवचनान्त रूपं किम् अस्ति?
  • आस्म
  • आसीत्
  • आस्व.
  • आस्ते
गजधरा; वास्तुकाराः आसन्।
  • काः
  • कौ
  • के
  • कः
गजधरेभ्यः सम्मानोऽपि प्रदीयते स्म।
  • कैः
  • केभ्यः
  • कस्मै
  • कस्मात्
गजधरः गजपरिमाणं धारयति स्म।
  • किम्
  • कम्
  • कानि
  • के
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0