सावित्री कस्मिन् संलग्ना भवति?
  • अध्ययने
  • अध्यापने
  • भोजने
  • पुस्तकालये
'पथि' इत्यर्थ गद्यांशे किं पदं प्रयुक्तं?
  • विद्यालये
  • धूलिं
  • मार्गे
  • प्रस्तरं
'आलपन्ती' इत्यत्र कः प्रत्ययः?
  • मतुप्
  • क्त
  • क्तवतु
  • शतृ
का संस्थाः कौशलेन सञ्चालितवती?
  • अनेकाः
  • सावित्री
  • कामिनी
  • दामिनी
'सञ्चालितवती' इति क्रियापदस्य कर्तृपदं किं?
  • अनेकाः
  • संस्थाः
  • प्रशासन
  • सावित्री
'निरन्तरं' इति पदस्य कः अर्थः?
  • अविरतं
  • अश्रान्तं
  • अनेकाः
  • काले
महाराष्ट्रस्य प्रथमा महिला शिक्षिका सावित्री बाई फुले आसीत्?
  • कतमा
  • कति
  • कतमः
  • कतम
सावित्र्याः मनसि स्थिता अध्ययनाभिलाषा।
  • काः
  • कस्य
  • कस्याः
  • के
सामाजिककुरीतीनाम् सावित्री मुखर विरोधं अकरोत्।
  • काम्
  • केषाम्
  • कासाम्
  • कम्
'नापितैः' इत्यत्र का विभक्तिः?
  • द्वितीया
  • तृतीया
  • चतुर्थी
  • पंचमी
'विरोधम्' इत्यस्य विलोमशब्दं चित्वा लिखत।
  • अविरोधं
  • सहभागिताम्
  • पातुं
  • समर्थनम्
सावित्री नायगांव नाम्नि स्थाने अजायत।
  • कुत्र
  • कुतः
  • कस्मिन्
  • कस्याम्
सावित्री ज्योतिबाफुले महोदयेन परिणीता।
  • काः
  • के
  • का
  • कान्
सा आंग्लभाषायाः अपि अध्ययनम् अकरोत्।
  • कस्य
  • कासाम्
  • कस्याः
  • केषाम्
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0