अये वाणि! नवीनां वीणाम् (त्वं) निनादय।
  • कम्
  • काम्
  • कीदृशी
  • कीदृशीम्
ललितनीतिलीनां गीतिं मृदुं गाय।
  • कम्
  • कथम्
  • कीदृशम्
  • काम्
इह वसन्ते सरसाः रसालाः लसन्ति।
  • कदा
  • कुत्र
  • कति
  • के
वसन्ते इह मधुर मञ्जरी पिञ्जरी भूतमालाः रसाला: लसन्ति।
  • कुत्र
  • कदा
  • के
  • किम्
वसन्ते सरसाः रसालाः लसन्ति।
  • काः
  • कदा
  • के
  • कीदृशाः
ललित कोकिला काकलीनाम् कलापाः बिलसन्ति।
  • काः
  • के
  • कति
  • कथम्
कलिन्दात्मजायाः तीरे समीरः वहति।
  • काम्
  • के
  • कस्याः
  • काः
कलिन्दात्मजायाः सवानीरतीरे सनीरः समीर: वहति।
  • कुत्र
  • कथम्
  • कम्
  • कम्
सनीरः समीरः मन्दमन्दं वहति।
  • काः
  • कथम्
  • कति
  • कदा
कलिन्दात्मजायाः तीरे सनीरे समीरे वहति (सति) मधुमपवीनां षक्तिमः दृश्यते।
  • कीदृशाः
  • कस्मिन्
  • कुत्र
  • के
मलिनाम् अलीनां ततिम् प्रेक्ष्य वाणि। नवीनां वीणां निनादय।
  • कासाम्
  • कुत्र
  • कीदृशीम्
  • काः
मलिनाम् अलीनां स्वनन्तीम् ततिम् पश्य।
  • कीदृशीम्
  • कम्
  • काम्
  • के
लतानां नितान्तं शान्तिशीलम् सुमं चलेत्।
  • कुत्र
  • किम्
  • कीदृशम्
  • काः
तव अदीनां वीणाम् आकर्ण्य सुमं चलेत्।
  • कथम्
  • कुत्र
  • काम्
  • के
नदीनाम् कान्त सलिलम् सलीलम् उच्छलेत्।
  • कथम्
  • कति
  • कदा
  • का
ललितपल्लवे पादपे मलिनां अलीनां स्वतन्तींततिं पश्यत।
  • कुत्र
  • कीदृशे
  • किम्
  • कति
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0