बालः पाठशालागमनवेलायां क्रीडितुम् अगच्छत्।
  • कदा
  • कस्याम्
  • काम्
  • कुत्र
मित्राणि विद्यालयगमनार्थं त्वरमाणाः अभवन्।
  • काम्
  • किमर्थम्
  • के
  • किम्
सर्वे पूर्वदिनपाठान् स्मृत्वा विद्यालयं गच्छन्ति।
  • कासाम्
  • कान्
  • कृत्वा
  • कस्मात्
विरमन्तु एते वराकाः पुस्तकदासाः।
  • काः
  • कस्याः
  • कीदृशाः
  • किम्
अनेन मिथ्यागर्वितेन कीटेन।
  • केन
  • कस्मै
  • कीदृशेण
  • कैः
एते पक्षिणः मानुषेषु न उपगच्छन्ति।
  • केषु
  • कस्मै
  • कासु
  • के
मम स्वामि पुत्रप्रीत्या पोषयति।
  • केन
  • कः
  • कीदृशी
  • काम्
नमः एतेभ्यः यैः मे तन्द्रालुतायां कुत्सा समापादिता।
  • केभ्यः
  • केन
  • कस्मै
  • कः
सः बालः भग्नः मनोरथः अवदत।
  • कः
  • कम्
  • कीदृशः
  • किम्
कुक्कुरः स्वामिनः गृहे वसति।
  • कः
  • कस्य।
  • कम्
  • कीदृशः
मया ईषत् अपि न भ्रष्टव्यम्।
  • केन
  • कः
  • कस्य
  • किम्
रक्षानियोगकरणात् मया न भ्रष्टव्यम्।
  • कात्
  • कस्मात्
  • कः
  • केन
कुक्कुरः मानुषाणां मित्रम् अस्ति।
  • काम्
  • कासाम्
  • केषाम्
  • कस्य
चटकः स्वकर्मणि व्यग्रः आसीत्।
  • कानि
  • कस्मै
  • केषाम्
  • कस्मिन्
स्वादूनि भक्ष्यकवलानि ते दास्यामि।
  • कानि
  • कीदृशानि
  • किम्
  • कम्
सः महती वैदुषीं लब्धवान्।
  • कीदृशीम्।
  • कः
  • केन
  • काम्
भक्ष्यकवलानि ते दास्यामि।
  • केषाम्
  • कानि
  • कात्
  • कस्मै
सः महतीं वैदुषीं लब्धवान्।
  • कम्
  • केभ्यः
  • काम्
  • कहा सालमा
भ्रान्तः बालः अचिन्तयत्।
  • कः
  • केन
  • किम्
  • कासाम्
खिन्नः बालकः श्वानम् अकथयत्।
  • कस्मै
  • कीदृशः
  • कस्य
  • कात्
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0