“समीरे" शब्दस्य कः अर्थः ?
  • हवा पर
  • हवा से
  • हवा में
  • हवा के द्वारा
“कलिन्दात्माजाया” शब्दस्य कः अर्थः ? 
  • यमुना में
  • यमुना नदी के
  • यमुना में उत्पन्न
  • यमुना के तट पर
कविः कस्मिन् कथयति अये वाणि ! नवीनां वीणां निनादय ? 
  • समीरे
  • वीणापाणि
  • पल्लवे
  • एतेषु कोऽपि न
वसन्ते किं भवति ? 
  • वसन्ते लसन्तीह सरसा रसालाः
  • वसन्ते कूजन्ति च कोकिलाः
  • क एवं ख द्वयोः
  • एतेषु कोऽपि न
सरस्वत्याः वीणां श्रुत्वा किं परिवर्तनं भवतु ?
  • भारतीय जनमानसे नवचेतनायाः सञ्चारः भवतु
  • भारतीय जनमानसे शिक्षायाः सञ्चारः भवतु
  • भारतीय जनमानसे अज्ञानाय सञ्चारः भवतु
  • सर्वेः
कविः भगवती भारती कस्याः नद्याः तटे वीणां वादयितुं कथयति ? 
  • गंगानद्याः तटे
  • यमुनानद्या तटे
  • सरस्वती नद्या तटे
  • कृष्णयानद्याः तटे
सरसाः रसालाः कदा लसन्ति ? 
  • वसन्ते
  • शीते
  • ग्रीष्मः
  • पल्लवे
"मधुमाधवीनाम्" शब्दस्य कः अर्थः ? 
  • मधुर मालती लताओं पर
  • मधुर मालती लताओं से
  • मधुर मालती लताओं के लिए
  • मधुर मालती लताओं का
"ललितपल्लवे" शब्दस्य कः अर्थः ? 
  • मन को प्रसन्न करने वाले पत्ते
  • मन को आकर्षित करने वाले पत्ते
  • मन में रहने वाले पत्ते
  • एतेषु कोऽपि न
"पुष्पपुजे" शब्दस्य कः अर्थः ? 
  • पुष्पों के समूह पर
  • पुष्पों की माला पर
  • पुष्पों के हार में
  • एतेषु कोऽपि न
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0