अयं पाठयांशः महर्षिवाल्मीकि विरचितम् ......... इत्यस्य ग्रन्थस्य अरण्यकाण्डात् समुद्धतोSस्ति ।
  • “रामायणम्''
  • “महाभारतम्”
  • “मेघदूतम्”
  • “पञ्चतन्त्रम्”
अत्र ........ युद्धस्य वर्णनम् अस्ति ।
  • जटायु-रामयोः
  • रावण-रामयोः
  • जटायु-रावणयोः
  • जटायु-लक्ष्मणयोः
कस्य करूणक्रन्दनं श्रुत्वा पक्षिराजजटायुः पञ्चवटीकानने गच्छति ?
  • विलपन्तयाः सीतायाः
  • विलपन्तयाः गीतायाः
  • विलपन्तयाः रमायाः
  • विलपन्तयाः राधायाः
पक्षिराजजटायुः रावणस्य गायत्री कथं विदारयति ?
  • स्वहस्तैः
  • स्वनखैः
  • स्वमुखैः
  • एतेषु कोSपि न
खगाधिपस्य पुनःपुनः अतिशयप्रहरैः व्रणी महाबली ......... मूर्च्छितो भवति ।
  • बालीः
  • रावणः
  • यशोधनः
  • रामः
‘हियमाणाम्’ अस्य शब्दस्य कःअर्थः अस्ति ?
  • ले जाई जाती
  • अपहरण की जाती हुई
  • क एवं ख दोनों
  • इनमें से कोई नहीं
‘राक्षसेन्द्रेण’ शब्दस्य कः अर्थः ?
  • राक्षसों के राजा द्वारा
  • राक्षसों के सेवकों द्वारा
  • राक्षसों के बच्चों के द्वारा
  • एतेषु कोSपिन
‘परदाराभिमर्शनात्’ शब्दस्य कःअर्थः अस्ति ?
  • पराई स्त्री के आने से
  • पराई स्त्री के स्पर्श से
  • पराई स्त्री को देखने पर
  • एतेषु कोSपि न
‘विगर्हयेत शब्दस्य कः अर्थःअस्ति ?
  • निंदा करनी चाहिए
  • निंदा नहीं करनी चाहिए
  • निंदा न करने वाले
  • निंदा सुननी चाहिए
“कवची” शब्दस्य कः अर्थः ?
  • कवच देते हुए
  • कवच धारण किए हुए
  • कवचों को बनाने वाला
  • एतेषु कोSपि न
“शरी” शब्दस्य कः अर्थःअस्ति ?
  • बाण को लिए हुए
  • बाण को चलाते हुए
  • बाणों को फैंकते हुए
  • बाणों को गिराते हुए
“व्याजहार” शब्दस्य कः अर्थः ?
  • देखा
  • सुना
  • कहा
  • बोला
“निवर्तय” शब्दस्य कः अर्थःअस्ति ?
  • मना करो
  • रोको
  • क एवं ख दोनों
  • एतेषु कोSपि न
“व्यपाहरत” शब्दस्य कः अर्थः ?
  • उखाड़ दिया
  • फैंक दिया
  • तोड़ दिया
  • जोड़ दिया
“पतगेश्वरः” शब्दस्य कः अर्थः अस्ति?
  • जटायु (पक्षिराज)
  • विभिषण
  • खरदुषण
  • रावण
“अभिजघान” शब्दस्य कः अर्थः ?
  • झगड़ा किया
  • हमला किया
  • युद्ध किया
  • उखाड़ दिया
“आशु” शब्दस्य कः अर्थः ?
  • शीघ्र ही
  • देर से
  • तेजी से
  • जोर से
“खगाधिपः” शब्दस्य कः अर्थः ?
  • पशुओं का राजा
  • पक्षियों का राजा
  • पक्षियों का झुंड
  • पक्षियों का घोंसला
आयतलोचना कः अस्ति ?
  • राधा
  • सीता
  • सुमित्रा
  • कौशलया
सा कं दर्दश ?
  • वनस्पतिगतं गृंध्र
  • वनस्पतिगतं सिहं
  • वनस्पतिगतं मुषकम्
  • एतेषु कोSपि न
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0