अयं पाठयांशः ‘पर्यावरणम्’ ........ लघुनिबन्धोsस्ति ।
  • जलविषयकः
  • पर्यावरणविषयकः
  • वनविषयकः
  • प्राणीविषयकः
अत्याधुनिकजीवनशैल्यां प्रदूषणं प्राणिनां पुरतः ..... समायातम् ।
  • अभिशापरूपेण
  • वरदानरूपेण
  • अभिजातरूपेण
  • आशीवार्दरूपेण
नदीनां वारि कथं सञ्जातम् ?
  • पवित्रं
  • निर्मलं
  • मलिनं
  • एतेषु कोSपि न
शनैः शनैः धरा ...... जायमाना अस्ति ।
  • निर्वनं
  • निर्जनं
  • निर्धनं
  • निर्जलं
बहूनां पशुपक्षिणां जीवनमेव सङ्कटापन्नं कथं दृश्यते ?
  • वृक्षाभावात्
  • प्रदूषणकारणाच्च
  • क एवं ख द्वयोः
  • एतेषु कोपि न
पादपाः अस्मभ्यं किम्-किम् वितरन्ति ?
  • शुद्धवायुमेव
  • पत्राणि पुष्पानि
  • फलानि काष्ठानि
  • सर्वैः
सुरक्षितं पर्यावरण कुत्र उपलभ्यते स्म ?
  • यद् वयं वृक्षारोपणं तेषां सरंक्षणम्
  • जलशुचिताकरणम्
  • ऊर्जायाः सरंक्षणम् प्रयत्नं कुर्याम
  • सर्वैः
समेषां प्राणिनां सरंक्षणाय किम् यतते ?
  • प्रकृतिः
  • आपतिः
  • सम्पति
  • एतेषु कोsपि न
प्रकृतेः प्रमुखतत्वानि कानि सन्ति ?
  • पृथिवी,जलम्
  • तेजः,वायु
  • आकाशः
  • सर्वैः
सर्वान् पुष्णाति विविधैः प्रकारैः, सुखसाधनैः कः तर्पयति ?
  • प्रकृतिः
  • वायुः
  • आकाशः
  • पृथिवी
प्राचीनकाले लोकमङ्गंलाशसिन ऋषयो कुत्र निवसन्ति स्म ?
  • गृहे
  • वने
  • जले
  • गुहे
सरितो गिरिनिर्झराश्च अमृतस्वादु ........ जलं प्रयच्छन्ति ।
  • निर्मलं
  • मालिनं
  • सलिलं
  • विमलं
वृक्षा किम्-किम् बाहुल्येन समुप हरन्ति ?
  • लताश्च फलानि पुष्पाणि
  • इन्धनकाष्ठानि च
  • क एवं ख द्वयोः
  • एतेषु कोsपि न
शीतलमन्दसुगन्धवनपवना औषधकलपं प्राणवायुं कः वितरन्ति ?
  • पर्वता
  • जनाः
  • वृक्षाः
  • खगाः
स्वार्थान्धः मानवः किं करोति ?
  • पर्यावरणम् नाशयति
  • छिन्दपर्यावरणम्न्ति
  • पर्यावरणम् प्रवर्धते
  • एतेषु कोsपि न
स्वल्पलाभाय ....... बहुमूल्यानि वस्तूनि नाशयन्ति ।
  • नरा
  • जना
  • वना
  • वृक्षा
जना यन्त्रागाराणां विषाक्तं जलं कुत्र निपातयन्ति ?
  • कूपां
  • तड़ागां
  • नद्यां
  • वनां
मत्स्यादीनां जलचराणां च क्षणेनैव नाशो कथं भवति ?
  • यन्त्रागाराणां विषाक्तं जलं
  • यन्त्रागाराणां विमल जलं
  • यन्त्रागाराणां विषाक्तं वायुं
  • एतेषु कोsपि न
आर्षवचनं किम् अस्ति ?
  • धर्मो रक्षति रक्षितः
  • कर्मो रक्षति रक्षितः
  • पर्मो रक्षति रक्षितः
  • श्रर्मो रक्षति रक्षितः
अजातशिशुः कुत्र सुरक्षितः तिष्ठति ?
  • पितृगर्भे
  • मातृगर्भे
  • भ्रातृगर्भे
  • एतेषु कोsपि न
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0