वाङ्मनः प्राणस्वरूपम् पाठः ‘‘छान्दोग्योपनिषदः’’ षष्ठाध्यायस्य कस्मिन् खण्डात् समुद्धतोSस्ति ?
  • अष्टम्
  • नवम्
  • पञ्चम्
  • दशम्
अस्मिन पाठयांशे कस्य विषयकं रोचकं तथ्य प्रकाशितम् अस्ति ?
  • मनोविषयकं
  • प्राणविषयकं
  • वाग्विषयकं
  • सर्वैः
ऋषिकुलपरम्परायां ज्ञानप्राप्तेः ....... साधनानि सन्ति ।
  • पञ्च
  • नव
  • त्रीणि
  • चत्वारः
आचार्य कस्य प्रश्नानां समाधानं करोति ?
  • श्वेतकेतुस्य
  • आरुणिस्य
  • द्वयोः
  • एतेषु कोSपि न
मनः कीदृशं भवति ?
  • अन्नमयं
  • प्राणमयं
  • जलमयं
  • धनमयं
तेजोमयी का भवति ?
  • दृष्टि
  • वाक्
  • प्राणः
  • मनः
पाठेSस्मिन् आरूणिः कम् उपादिशति ?
  • श्वेतकेतुः
  • हरिकेतुः
  • ओमकेतुः
  • सोमकेतुः
“वत्सःचिरञ्जीव” इति कः वदति ?
  • आरूणिः
  • श्वेतकेतुः
  • ओमकेतुः
  • सोमकेतुः
अयं पाठः कस्मात् उपनिषदः संगृहीत ?
  • “हेतौपनिषद”
  • “छान्दोग्योपनिषद”
  • “मुण्डकोपनिषद”
  • “एतेषु कोSपि न”
श्वेतकेतुः सर्वप्रथमम् आरूणिं कस्य स्वरूपस्य विषये पृच्छति ?
  • मनः
  • प्राणः
  • वाक्
  • धृतः
“प्रष्टुम्” अस्य शब्दस्य कः अर्थः अस्ति ?
  • प्रश्न करने
  • पूछने के लिए
  • क एवं ख दोनों
  • एतेषु कोSपि न
“प्रष्टव्यम्” अस्य शब्दस्य कः अर्थः अस्ति ?
  • पूछने योग्य
  • कहने योग्य
  • समझने योग्य
  • देखने योग्य
“अशितस्य”अस्य शब्दस्य कः अर्थः अस्ति ?
  • पाए हुए का
  • खाये हुए का
  • दिए हुए का
  • एतेषु कोSपि न
“अवधार्यम्” अस्य शब्दस्य कः अर्थः अस्ति ?
  • समझने योग्य
  • देखने योग्य
  • सुनने योग्य
  • कहने योग्य
“सर्पिः” शब्दस्य कः अर्थः ?
  • तेल
  • पानी
  • घी
  • दुध
“तेजस्वि” शब्दस्य कः अर्थः ?
  • तेजस्विता से युक्त
  • बहादुरी से युक्त
  • धैर्य से युक्त
  • एतेषु कोSपि न
आरूणेः मतानुसारे मनः कीदृशं भवति ?
  • आपोमय
  • अन्नमयं
  • तेजोमय
  • प्राणमय
“आपोमयः” अस्य शब्दस्य कः अर्थः अस्ति ?
  • जल में परिणत
  • जल से भरा हुआ
  • जल में गिरा हुआ
  • जल में तैरता हुआ
“अन्नमयम्” अस्य शब्दस्य कः अर्थः अस्ति ?
  • अन्न से भिन्न
  • अन्न से निर्मित
  • अन्न से पूर्ण
  • एतेषु कोSपि न
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0