अस्य पाठस्य किं नामः अस्ति ?
  • स्वर्णकाकः
  • सोमप्रभम
  • भातृस्नेहस्तु
  • तरवे नमोस्तु
'स्वर्णकाकः' पाठस्य रचयेता कः अस्ति ? 
  • श्रीधर पाठकः
  • हरिसेन शास्त्रिणः
  • श्रीपद्य शास्त्रिणः
  • एतेषु कोऽपि न
अयं पाठः ...... इति कथा सङग्रहात् ग्रहीतोऽस्ति। 
  • “विश्वकथाशतकम्"
  • “काकली"
  • “मान्जरी"
  • “मेघदूत”
'दहिता' शब्दस्य कः अर्थः अस्ति ? 
  • पुत्र
  • पुत्री
  • माता
  • पिता
'स्थाल्याम्' शब्दस्य कः अर्थः ? 
  • प्लेट में
  • बर्तन में
  • थाली में
  • कटोरी में
'खगेभ्यः' शब्दस्य कः अर्थः ? 
  • पक्षियों से
  • पक्षियों के लिए
  • पक्षियों का
  • पक्षियों पर
एषा कथा किं देशस्य श्रेष्ठा लोककथा अस्ति ?
  • म्यांमार
  • नार्वे
  • भारत
  • स्वीडन
पुरा कस्मिश्चिद् ग्रामे एका निर्धना ....... न्यवसत् । 
  • वृद्ध पुरुषः
  • वृद्धा स्त्री
  • बालिकाः
  • कृषकः
निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत् ? 
  • कठोर हृदयाः
  • विनमा मनोहरा
  • सरसः हृदया
  • एतेषु कोऽपि न
एकदा माता स्थाल्यां किं निक्षिप्य पुत्रीम् अदिशत् ? 
  • ओदनम्
  • तर्क
  • तण्डुलान्
  • क्षीरम्
माता पुत्रीम् किम् आदिशत् ? 
  • 'सूर्यातपे तण्डुलान् खगेभ्यो रक्ष'
  • सूर्यातपे तण्डुलान् पक्षिभ्योः रक्ष'
  • 'सूर्यातपे तण्डुलान् नरेभ्यः रक्ष'
  • एतेषु कोऽपि न
“समड्डीय” शब्दस्य कः अर्थः ?
  • पास बैठकर
  • चलकर
  • फैलाकर
  • उड़कर
"स्वर्णपक्षः” शब्दस्य कः अर्थः ? 
  • सोने से बना हुआ
  • सोने का पंख
  • सोने का शंख
  • सोने का दंत
"रजतचन्चुः" शब्दस्य कः अर्थः ? 
  • चाँदी से बनी हुई
  • चाँदी की चोंच
  • चाँदी के समान
  • इनमें से कोई नहीं
"तण्डुलान्” शब्दस्य कः अर्थः ?
  • चावलों को
  • चावलों के लिए
  • चावलों में
  • चावलों पर
“मा शुचः” शब्दस्य कः अर्थः ?
  • दुःखी मत हो
  • दुःख मत करो
  • दुःख से
  • दुःख प्रकट करना
"प्रासादः" शब्दस्य कः अर्थः ? 
  • घर
  • आंगन
  • महल
  • पकवान
“गवाक्षात्" शब्दस्य कः अर्थः ? 
  • खिड़की पर
  • खिड़की में
  • खिड़की से
  • खिड़की के नीचे
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0