"प्रातशशः" शब्दस्य कः अर्थः ?
  • दोपहर का खाना
  • सुबह का नाश्ता
  • रात का भोजन
  • सुबह की सैर
"व्याजहार" शब्दस्य कः अर्थः ? 
  • सुना
  • बोला
  • कहा
  • देखा
"लुब्धा" शब्दस्य कः अर्थः ? 
  • लोभी
  • क्रोधी
  • झगड़ालु
  • द्वेषी
प्रासादः कीदृशः वर्तते ?
  • स्वर्णमयः
  • रजतमयः
  • ताममयः
  • एतेषु कोऽपि न
कन्या किम् अवदत ?
  • अहं सबलेव दुहिता अस्मि
  • अहं निर्धनमातु दुहिता अस्मि
  • ताम स्थालयाम् एव अहं
  • एतेषु कोऽपि न
गृहमागत्य तया का समुदघाटिता ? 
  • मजूषा
  • कृष्णसर्पः
  • सोपानम्
  • तण्डुलान्
लोभाविष्टा बालिका की दृशीं मञ्जूषा नमति ?
  • ताममय
  • स्वर्णमय
  • रजतमय
  • धातुमय
लुब्धया बालिकया किं फलं प्राप्तम् ? 
  • श्रमस्य
  • क्रोधस्य
  • लोभस्य
  • दुखस्य
ग्रामे एका ......... वृद्धा स्त्री न्यवसत् 
  • निर्धना
  • धनिका
  • निर्बला
  • लुब्धा
एकदा माता स्थालयां ........ निक्षिभ्य पुत्रीम् आदिशत् ।
  • तण्डुलान्
  • तर्क
  • ओदनम्
  • भोजनम्
'सूर्यातये तण्डुलान् ........ रक्षा' 
  • खगेभ्यो
  • पक्षियोभ्यो
  • नरेभ्य
  • पुत्रेभ्यः
तस्मिन्नेव ग्रामे एका अपरा ...... वृद्धा न्यवसत् । 
  • निर्धनाः
  • लुब्धा
  • धनिका
  • निर्बलाः
लुब्धा वृद्धा ..... रहस्यमभिज्ञातवती ।
  • स्वर्णकाकस्य
  • तामकाकस्य
  • रजतकाकस्य
  • कृष्णकाकस्य
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0