अस्य पाठस्य किं नाम् अस्ति ?
  • गोदोहनम्
  • सूक्तिमौक्तिक्म्
  • कल्पतरूः
  • भ्रान्तोबालः
कः सर्वदा क्रीडनार्थमेव अभिलषति ?
  • भ्रान्तः बालः
  • तस्य सखायः
  • तस्य पित्रैः
  • तस्य बन्धु
तस्य सखायः स्वस्व ...... संल्गनाः भवति ।
  • क्रीडेन
  • भ्रमने
  • कर्मणि
  • कर्तव्ये
“भ्रान्तः” शब्दस्य कः अर्थः ?
  • भ्रमित
  • क्रोधित
  • लोभित
  • इनमें से कोई नहीं
“क्रीडितुम्” शब्दस्य कः अर्थः ?
  • खेलने के लिए
  • पढ़ने के लिए
  • खाने के लिए
  • सोने के लिए
“केलिभिः” शब्दस्य कः अर्थः ?
  • खेलों में
  • खेल द्वारा
  • खेलों के लिए
  • खेलों के प्रति
“कालंक्षेप्तुम्” शब्दस्य कः अर्थः ?
  • समय पर जाने के लिए
  • समय गुजर जाने पर
  • समय बिताने के लिए
  • इनमें से कोई नहीं
“त्वरमाणाः” शब्दस्य कः अर्थः ?
  • शीघ्रता करते हुए
  • तेजी से
  • धीरे से
  • अचानक से
“तन्द्रालुः” शब्दस्य कः अर्थः ?
  • आलसी
  • मेहनती
  • साहसी
  • डरपोक
“दृष्टिपथम्” शब्दस्य कः अर्थः ?
  • आँखों पर
  • निगाह में
  • निगाह पर
  • निगाहों से
“निष्कुटवासिनः” शब्दस्य कः अर्थः ?
  • वृक्ष के ऊपर रहने वाले
  • वृक्ष के नीचे रहने वाले
  • वृक्ष के कोटर में रहने वाले
  • वृक्षों पर उड़ने वाले
“आव्हानम्” शब्दस्य कः अर्थः ?
  • बुलावा
  • पुकारना
  • भेजना
  • पकड़ना
“आददानम्” शब्दस्य कः अर्थः ?
  • खाते हुए को
  • देते हुए को
  • ग्रहण करते हुए को
  • जाते हुए को
बालस्य मित्राणि ....... त्वरमाणा बभूवुः ।
  • गृंहगमनाय
  • विद्यालयगमनाय
  • आपणंगमनाय
  • उद्यांनगमनाय
कः मधुसंग्रहव्यग्रः आसीत् ?
  • बालकः
  • चटकाः
  • मधुकरः
  • कुक्कुरः
बालकः कीदृशं चटकम् अपश्यत् ?
  • तृणशलाकादिकम् आददानम चटकम्
  • आकाशे विचरन्ति चटकम्
  • तृणं खादन्ति चटकम्
  • एतेषु कोSपि न
खिन्नः बालकः श्वानं ....... भवितुम् अकथयत् ।
  • विद्यालयगमनाय
  • क्रीडासहायकम्
  • उद्यानेगमनाय
  • अध्ययनेसहायकम्
एतत् शुष्कं ....... त्यज स्वादूनि भक्ष्यकवलानि ते दास्यामि ।
  • तृणं
  • वस्त्रं
  • पत्रम्
  • नद्यम्
जगति प्रत्येकं स्व-स्वकार्ये ...... भवति ।
  • निमग्नो
  • तत्पर
  • व्यग्र
  • मग्नः
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0