प्रस्तुतः नाटयांशः सोमदेवविराचितः ........ इत्यस्य सप्तमाध्यायोपरि आधारितोSस्ति ?
  • “कथासरित्सागरः”
  • “कथासाहित्य”
  • “कथासाहित्यमंजरी”
  • एतेषु कोSपि न
अस्मिन् नाटयांशे तपसा विद्यां प्राप्तुं यत्नशीलः कश्चित् ........ कुमारः चित्रितः अस्ति ।
  • हिमदतनामकः
  • कुमारदतनामकः
  • तपोदत्तनामकः
  • श्यामदतनामकः
तपोदत्तस्य मार्गदर्शनाय तत्र कः आगतवान् ?
  • पुरूषवेषधारी देवराज इन्द्रः
  • देवराज अरूणः
  • वरूणः
  • अग्निदेवः
तत्र आगत्य देवराजः किं प्रयतते ?
  • सिकताभिः प्रासादानिर्माणार्थ
  • सिकताभिः सेतुनिर्माणार्थ
  • सिकताभिः पथनिर्माणार्थ
  • एतेषु कोSपि न
तपोदत्तः प्रहसनेन किं वदति ?
  • किमर्थ भो ! बालूकाभिः जलबन्धं निर्मासि ?
  • किमर्थ भो ! बालूकाभिः गृहं निर्मासि ?
  • किमर्थ भो ! बालूकाभिः उपवनं निर्मासि ?
  • एतेषु कोSपि न
कः बालये विद्यां न अधीतवान् ?
  • रामदतः
  • केशवदतः
  • तपोदतः
  • बालदतः
पुरूषः सिकताभिः किं करोति ?
  • सेतुनिर्माण
  • गृहनिर्माण
  • वन निर्माण
  • एतेषु कोSपि न
ततो देवराजः इन्द्र किम् अकथयत् ?
  • यद् यद् अध्ययनं श्रवणं पठनं बिना
  • यदि त्वम् विद्यां प्राप्तुं शक्नोषि
  • तदा अहमपि बालुकाभिः सेतुनिर्माण कर्तु शक्नोमि
  • उपरोक्त सर्वेः
तपोदत्त विद्याप्राप्तिकामः कुत्रः गतवान् ?
  • गुरूकुलं
  • गृहं
  • आर्यकुलं
  • महाविद्यालयं
“सिकता” अस्य शब्दस्य कः अर्थ अस्ति ?
  • पानी
  • रेत
  • मिट्टी
  • हवा
“तपस्याश्तः” शब्दस्य कः अर्थः ?
  • तपस्या करते हुए
  • तपस्या में विघन
  • तपस्या में लीन
  • तपस्या में निपुण
“पितृचरणैः” शब्दस्य कः अर्थः ?
  • पिता जी को
  • पिता जी के लिए
  • पिता जी के द्वारा
  • पिता जी से
“अधीतवान्” शब्दस्य कः अर्थः ?
  • पढ़ा
  • लिखा
  • देखा
  • समझा
“कुटुम्बिभिः” शब्दस्य कः अर्थः ?
  • कुटुम्बियों से
  • कुटुम्बियों द्वारा
  • कुटुम्बियों के लिए
  • एतेषु कोSपि न
“ज्ञातिजनैः” शब्दस्य कः अर्थः ?
  • सबन्धियों द्वारा
  • बन्धु-बान्धवो द्वारा
  • अध्यापकों द्वारा
  • सेवकों द्वारा
“गर्हितः” शब्दस्य कः अर्थः ?
  • अपमानित
  • गर्वित
  • क्रोधित
  • हर्षित
“निःश्वस्य” शब्दस्य कः अर्थः ?
  • लंबी साँस लेकर
  • बिना साँस के
  • लंबी साँस छोड़कर
  • साँस बंद होना
“दुर्बुद्धिः” शब्दस्य कः अर्थः ?
  • दुष्ट बुद्धि वाला
  • बिना बुद्धि के
  • स्पष्ट बुद्धि वाला
  • एतेषु कोsपि न
“परिधानैः” शब्दस्य कः अर्थः ?
  • कपड़ों से
  • पहनावों से
  • क एवं ख द्वयोः
  • एतेषु कोSपि न
“मार्गभ्रान्तः” शब्दस्य कः अर्थः ?
  • राह से भटका हुआ
  • राह को जाता हुआ
  • राह में गिरा हुआ
  • राह से आता हुआ
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0