मल्लिका मोदकानि रचयन्ति मन्दस्वरेण शिवस्तुतिं करोति।
  • कः
  • किम्
  • कम्
  • का
मोदकगन्धम् अनुभवन् चन्दनः प्रसन्नमनाः प्रविशति।
  • का
  • किम्
  • कः
  • कथम्
हस्तनिर्मितानि मोदकानि दृष्ट्वा चन्दनः जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः आसीत्।
  • किम्
  • कानि
  • का
  • कः
एतानि मोदकानि पूजानिमित्तानि सन्ति।
  • कथम्
  • कानि
  • कान्
  • किमर्थम्
मल्लिका स्वसखिभिः सह काशीविश्वनाथमन्दिरं गन्तुम् इच्छति।
  • काभिः
  • कैः
  • कया
  • केन
तया सह. चम्पा, गौरी, माया, मोहिमी, कपिलाद्याः सर्वाः गच्छन्ति।
  • के
  • का
  • कः
  • काः
सखिभिः सह धर्मयात्रया आनन्दिता च भव।
  • कैः
  • काभिः
  • केन
  • कया
मल्लिका तु धर्मयात्रायै गता।
  • के
  • कः
  • का
  • काः
दुग्धदोहनं कृत्वा ततः प्रातराशस्य प्रबन्धं करिष्यामि।
  • किम्
  • कम्
  • काम्
  • कथम्
तव मातुलानी तु गङ्गास्नानार्थं काशी गता अस्ति।
  • का
  • काः
  • के
  • कः
मासानन्तरं गृहे महोत्सवः भविष्यति।
  • कुत्र
  • कति
  • कदा
  • किम्
तत्र त्रिशत-सेटकमितं दुग्धम् अपेक्षते।
  • का
  • कति
  • कः
  • किम्
मासान्ते एव दुग्धस्य आवश्यकता भवति।
  • कदा
  • किम्
  • कुत्र
  • के
ग्रामप्रमुखस्य गृहे महोत्सवः मासान्त भविष्यति।
  • कस्य
  • कः
  • किम्
  • कस्याः
उत्सवदिने एव समग्रं दुग्धं धोक्ष्यावः।
  • कस्य
  • कस्मिन्
  • कदा
  • कः
अधुना दुग्धदोहनम् विहाय केवलं नन्दिन्याः सेवाम् एव करिष्यावः।
  • कः
  • काम्
  • किम्
  • कम्
द्वावेव धेनोः सेवायां निरतौ भवतः।
  • कः
  • कस्य
  • कस्याः
  • कस्मिन्
दुग्धार्थं पात्र प्रबन्धोऽपि करणीयः।
  • कः
  • किम्
  • का
  • काम्
सर्वं जीवनं भङ्गुरं ज्ञात्वा अपि कुम्भकारः घटान् रचयति।
  • कान्
  • काम्
  • किम्
  • कम्
मूल्यं विना तु एकमपि घटं न दास्यामि।
  • कः
  • कम्
  • किम्
  • काम्
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0