तदा सा सुदुःखिता गृघ्रं ददर्श।
  • कः
  • किम्
  • काम्
  • कम्
आयतलोचना विलपन्ती सीता वनस्पतिगतं गृधं ददर्श।
  • कीदृशी
  • का
  • कथम्
  • काम्
जटायो! माम् अनाथवत् ह्रियमाणाम् पश्य।
  • कम्
  • काम्
  • किम्
  • कीदृशीम्
आर्य जटायो! अनेन पाकर्मणा राक्षसेन्द्रेण ह्रियमाणाम् मां पश्च।
  • कम्
  • कथम्
  • केन
  • कीदृशेण
अथ जटायुः तं शब्दं शुश्रुवे।
  • किम्
  • काम्
  • कथम्
  • कम्
जटायुः क्षिप्रं रावणं निरीक्ष्य वैदेहीं च ददर्श।
  • कम्
  • काम्
  • किम्
  • कीदृशीम्
अथ अवसुप्तः तु जटायुः तं शब्दं शुश्रुवे।
  • कीदृशः
  • कः
  • काः
  • के
ततः तीक्ष्णतुण्डः खगोत्तमः रावणं व्याजहार।
  • कः
  • के
  • का
  • कीदृशः
अथ पर्वतशृङ्गाभः वनस्पतिगतः श्रीमान् शुभां गिरं व्याजहार।
  • काम्
  • कथम्
  • कीदृशी
  • कीदृशीम्
त्वं परदारा अभिमर्शनात् नीचां मतिं निवर्तय।
  • कस्ममात्
  • कस्मै
  • कथम्
  • कदा
धीरः तत् न समाचरेत्।
  • कः
  • कम्
  • किम्
  • का
यत् परः अस्य विगर्हयेत्।
  • कः
  • के
  • का
अहं वृद्धः अस्मि।
  • कः
  • कीदृशः
  • कीदृशा
  • काः
त्वं च युवा धन्वी सरथः च असि।
  • का
  • कः
  • कथम्
  • के
त्व वैदेहीं मे आदाच कुशली न गमिष्यसि।
  • कीदृशः
  • का
  • कथम्
  • केन
महाबलः पतगसत्तमः तस्य गात्रे बहुधाव्रणान् चकार।
  • कः
  • कम्
  • काम्
  • कीदृशः
पतगसत्तमः तु तीक्ष्णनखाभ्यां चरणाभ्यां बहुधा व्रणान् चकार।
  • कः
  • काभ्याम्
  • कदा
  • किम्
ततः महातेजा अस्य महद्धनुः बभञ्ज।
  • कीदृशीम्
  • कथम्
  • कम्
  • कः
ततः जटायुः रावणस्य मुक्तामणिविभूषितं महद् धनुः बभञ्ज।
  • कस्मात्
  • किम्
  • कः
  • का
सः रावणः भुवि पपात।।
  • कुत्र/कस्याम्
  • कथम्
  • कम्
  • काम्
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0