हिमवान् नाम सर्वरत्नभूमिः नगेन्द्रः अस्ति।
  • कः
  • केन
  • किम्
  • का
तत्र जीमूतकेतुः इति विद्याधरः वसति स्म।
  • कः
  • के
  • कानि
  • किम्
तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः।
  • कः
  • कथम्
  • कीदृशः
  • काः
सः महान् दानवीरः सर्वभूतानुकम्पी च अभवत्।
  • का
  • कदा
  • काः
  • कीदृशः
तस्य गुणैः प्रसन्नः राजा तं यौवराज्ये अभिषिक्तवान्।
  • कुत्र
  • के
  • कः
  • कस्मिन्
स जीमूतवाहनः पितृमन्त्रिभिः उक्तः।
  • केन
  • कैः
  • काभि
  • कदा
अयं कल्पतरुः तव सदा पूज्यः।
  • कः
  • काः
  • का
  • कीदृशः
एतत् आकर्ण्य जीमूतवाहनः अन्तः अचिन्तयत्।
  • कुत्र
  • कः
  • केन
  • के
किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः।
  • काः
  • का
  • कः
  • किम्
तद् अहम् अस्मात् अभीष्टं मनोरथं साधयामि।
  • किम्
  • कम्
  • काम्
  • कान्
एवम् आलोच्य सः पितुः अन्तिकम् आगच्छत्।
  • कस्य
  • का
  • कदा
  • काः
अस्मिन् संसारसागरे सर्वधनं वीचिवत् चञ्चलम्।
  • कुत्र
  • किम्
  • केन
  • कः
सः जीमूतवाहनः कल्पतरुम् उपगम्य उवाच।।
  • किम्
  • कीदृशः
  • कम्
  • कान्
यथा पृथ्वीम् अदरिद्रां पश्यामि।
  • काम्
  • केन
  • का
  • कः
इति वाक् तस्मात् तरोः उदभूत्।
  • कस्मात्/कुतः
  • किम्
  • कथम्
  • कीदृशः
सः कल्पतरुः दिवं समुत्पत्य भुवि वसूनि अवर्षत्।
  • केन
  • कानि
  • कै
  • कुत्र/कस्याम्
तस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।
  • कया
  • कः
  • किम्
  • कथम्
त्वया अस्मात् पूर्वेषाम् अभीष्टाः कामाः पूरिताः।
  • कान्
  • केषाम्
  • कदा
  • काभि
त्वया त्यक्तः एषोऽहं यातोऽस्मि।
  • कीदृशः
  • कैः
  • किम्
  • केन
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0