प्रकृतिः प्राणिनाम् संरक्षति।
  • केषाम्
  • का
  • कः
  • काम्
प्रकृतिः सुखसाधनैः तर्पयति।
  • केन
  • किमर्थम्
  • कैः
  • कम्
पञ्चतत्वानि मिलित्वा पर्यावरणं रचयन्ति।
  • कानि
  • किम्
  • कीदृशम्
  • कम्
'परिष्कृतम्' पर्यावरणं अस्मभ्यम् जीवनं यच्छति।
  • किम्
  • कीदृशम्
  • केन
  • कथम्
प्रकृतिकोपैः जनः आतङ्कितः भवति।
  • कीदृशः
  • कीदृशम्
  • कीदृशेन
  • कीदृशाः
'इन्धनकाष्ठानि' बाहुल्येन समुपहरन्ति।
  • कानि
  • काम्
  • कम्
  • कान्
वृक्षकर्तनात् सङ्कटापन्नो जातः।।
  • कात्
  • कस्मात्
  • केन
  • कुतः
यन्त्रागाराणां विषाक्तं जलं नद्याम् पतन्ति।
  • काम्
  • कानाम्
  • कासाम्
  • केषाम्
पर्यावरणरक्षणं धर्मस्य अङ्ग इति ऋषयः कथयन्ति।
  • कस्य
  • किम्
  • कम्
  • कः
शुद्धपर्यावरणं अस्मभ्यम् जीवनं यच्छति।
  • केभ्यः
  • कम्
  • किमर्थम्
  • काम्
स्वार्थान्धः मानवः अद्य पर्यावरणं नाशयति।
  • कीदृशः
  • कः
  • केन
  • कम्
पञ्च प्रमुखानि तत्त्वानि सन्ति।
  • कदा
  • कति
  • कः
  • का
वने ऋषयः वसन्ति स्म?
  • के
  • केन
  • कस्मै
  • कदा
प्राचीनकाले ऋषयः लोकमङ्गलाशंसिनः आसन्।
  • कति
  • कः
  • कदा
  • कम्
भूकम्पैः मानवस्य मङ्गलम् या भवति?
  • केषाम्
  • कथम्
  • कैः
  • कः
विहगाः श्रोत्ररसायनं ददति।
  • कानाम्
  • कासाम्
  • कति
  • के
स्वल्पलाभाय जनाः बहुमूल्यानि वस्तूनि नाशयन्ति।
  • कीदृशानि
  • के
  • कैः
  • का
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0