वृत्तं यत्नेन संरक्षेत्।
  • केन
  • केभ्यः
  • कस्य
  • कस्मात्
वित्ततः क्षीणः अक्षीणः भवति।
  • कस्य
  • केन
  • कस्मात्
  • कः
वृत्ततः तु हतो हतः।
  • कस्य
  • कः
  • कस्मात्
  • केन
श्रूयतां धर्मसर्वस्वम्।
  • किम्
  • कः
  • कम्
  • कीदृशं
आत्मनः प्रतिकूलानि परेषां न समाचरेत्।
  • कः
  • कम्
  • कस्य
  • काम्
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
  • केभ्यः
  • केन
  • के
  • काः
प्रियवाक्यप्रदानेन सर्वे जन्तवः तुष्यन्ति।
  • कः
  • कम्
  • केन
  • कस्मात्
तस्मात् तदेव वक्तव्यम्।
  • के
  • किमेव
  • कीदृशम्
  • केन
मधुरवचने दरिद्रता न भवति।
  • के
  • कीदृशे
  • कस्मिन्
  • कस्मात्
मधुरवचने दरिद्रता न भवेत्।
  • कस्याः
  • का
  • काम्
  • कस्य
नद्यः स्वयमेव जलं न पिबन्ति।
  • काः
  • का
  • कः
  • किम्
वृक्षाः फलानि न खादन्ति।
  • काः
  • के
  • कः
  • किम्
सतां विभूतयः परोपकाराय।
  • काम्
  • केषाम्
  • के
  • काः
सतां विभूतयः परोपकाराय।।
  • केषाम्
  • किमर्थम्/कस्मै
  • कस्य
  • कस्मात्
पुरुषैः सदा गुणेष्वेव हि प्रयत्नः कर्त्तव्यः।
  • कैः
  • के
  • केन
  • कः
आरम्भगुर्वी मैत्री क्रमेण क्षयिणी भवति।
  • कीदृशः
  • कीदृशी
  • कीदृशः
  • कः
सज्जनानाम् मैत्री धायेव भवति।
  • का
  • केषाम्
  • केन
  • कीदृशी
खलानाम् मैत्री छायेव भवति।
  • केषाम्
  • काम्
  • का
  • कः
हंसाः महीमण्डलमण्डलनाय कुत्रापि गच्छेयुः।
  • काय
  • कस्मै/किमर्थम्
  • के
  • केषु
सरोवराणां हि हानिः भवति।
  • केषाम्
  • के
  • कस्मात्
  • कस्य
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0