मरालैः सह विप्रयोगः सरोवराणां हानिः भवति।
  • काः
  • केभ्यः
  • काय
  • कैः
नद्यः आस्वाद्यतोयाः प्रवहन्ति।
  • कीदृशे
  • कीदृशी
  • कीदृश्यः
  • कैः
समुद्रम् आसाद्य जलं अपेयम् भवति।
  • कीदृशम्
  • काम्
  • कीदृश्यः
  • कस्य
निर्गुणं प्राप्य गुणाः अपि दोषाः भवन्ति।
  • कम्
  • किम्
  • के
  • काम्
गुणज्ञेषु गुणाः गुणाः भवन्ति।।
  • कम्
  • केषु
  • कैः
  • कम्
वारिवाहाः सस्यं न अदन्ति।
  • काः
  • काम्
  • कस्याः
  • None of the above
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0