पुरा कस्मिंश्चिद् ग्रामे एका वृद्धा न्यवसत्।
  • कः
  • का
  • किम्
  • के
तस्याः दुहिता विनम्रा मनोहरा च आसीत्।
  • का
  • कीदृशम्
  • कीदृशः
  • कीदृशी
सा पुत्रीम् आदिदेश।
  • काम्
  • कम्
  • किम्
  • कथम्
सूर्यातपे तण्डुलान् खगेभ्यो रक्ष।
  • कथम्
  • काभ्यः
  • केभ्यः
  • कस्यै
तदा एकः विचित्रः काकः समुड्डीय ताम् उपाजगाम।
  • के
  • काः
  • कः
  • कीदृशः
सा प्रार्थयत् - तण्डुलान् मा भक्षय।
  • का
  • क:
  • के
  • काः
प्रहर्षिता बालिका निद्राम् अपि न लेभे।
  • कथम्
  • कीदृशी
  • कीदृशः
  • कीदृशम्
अहं तुभ्यं तण्डुलमूल्यं प्रदास्यामि।
  • कम्
  • कस्यै
  • केभ्यः
  • काभ्यः
वृक्षस्य उपरि विलोक्य सा आश्चर्यचकिता सञ्जाता।
  • का
  • काः
  • कीदृशः
  • कीदृशी
अहं त्वत्कृते सोपानम् अवतारयामि।
  • किम्
  • कम्
  • काम्
  • कथम्
अहं निर्धनमातुः दुहिता अस्मि।
  • कस्याः
  • कस्य
  • कः
  • का
श्रान्तां तां विलोक्य काकः प्राह।
  • के
  • कथम्
  • काः
  • कः
अहं निर्धना ताम्रस्थाल्याम् एव भोजनं करिष्यामि।
  • कस्याम्
  • के
  • काः
  • काभ्यः
तव माता एकाकिनी वर्तते।
  • किम्
  • कस्याः
  • के
  • का
त्वं शीघ्रमेव स्वगृहं गच्छ।
  • कीदृशः
  • कस्यै
  • का
  • कुत्र
काकः कक्षाभ्यन्तरात् तिस्रः मञ्जूषाः निस्सार्य अवदत्।
  • कति
  • कथम्
  • किम्
  • काम्
लघुतमा मञ्जूषां प्रगृह्य बालिकया कथितम्।
  • कम्
  • कया
  • कस्याः
  • काम्
तत्रैव एका अपरा लुब्धा वृद्धा न्यवसत्।
  • कः
  • किम्
  • केभ्यः
  • का
ईय॒या सा स्वर्णकाकस्य रहस्यम् अभिज्ञातवती।
  • कथम्/कया
  • का
  • कस्मै
  • कस्याः
तथा अपि स्वसुता तण्डुलरक्षार्थं नियुक्ता।
  • कथम्
  • के।
  • कः
  • का
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0