मथ्यमानस्य दघ्नः अणिमा ऊर्ध्वं समुदीषति।।
  • कस्य
  • किम्
  • कम्
  • कुत्र
भवता घृतोत्पत्तिरहस्यम् व्याख्यातम्।
  • कम्
  • किम्
  • केन
  • कीदृशम्
आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
  • किम्
  • कम्
  • कः
  • के
श्वेतकेतुः वाग्विषये पृच्छति।
  • कस्य
  • किम्
  • कः
  • कीदृशः
अशितस्यान्नस्य यः अणिष्ठः तत् मनः।
  • किम्
  • कः
  • कस्य
  • कम्
पीतानाम् अपां यः अणिष्ठः सः प्राणः।
  • किम्
  • कीदृशाणाम्
  • कम्
  • काम्
अशितस्य तेजसा योऽणिष्ठः सा वाक्।
  • कीदृशः
  • कः
  • कस्य
  • केन
अहम् भूयोऽपि श्रोतुमिच्छामि।
  • कथम्
  • कतिवारम्
  • कदा
  • कः
एतत् सर्वम् हृदयेन अवधारय।
  • कथम
  • किम्
  • केन
  • कम्
मानवः यादृशं अन्नं गृह्णाति तादृशं तस्य चित्तादिकं भवति।
  • कः
  • कम्
  • कथम्
  • किम्
मनः अन्नमयं भवति।
  • कस्य
  • कः
  • किम्
  • केषाम्
प्राणः अपोमयः भवति।
  • कः
  • कीदृशः
  • कस्य
  • किम्
वाक् तेजोमयी भवति।
  • का
  • कः
  • कथम्
  • कदा
0 h : 0 m : 1 s

Answered Not Answered Not Visited Correct : 0 Incorrect : 0